कृदन्तरूपाणि - उप + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाचिख्यासनम् / उपाचिक्शासनम्
अनीयर्
उपाचिख्यासनीयः / उपाचिक्शासनीयः - उपाचिख्यासनीया / उपाचिक्शासनीया
ण्वुल्
उपाचिख्यासकः / उपाचिक्शासकः - उपाचिख्यासिका / उपाचिक्शासिका
तुमुँन्
उपाचिख्यासितुम् / उपाचिक्शासितुम्
तव्य
उपाचिख्यासितव्यः / उपाचिक्शासितव्यः - उपाचिख्यासितव्या / उपाचिक्शासितव्या
तृच्
उपाचिख्यासिता / उपाचिक्शासिता - उपाचिख्यासित्री / उपाचिक्शासित्री
ल्यप्
उपाचिख्यासित्वा / उपाचिक्शासित्वा
क्तवतुँ
उपाचिख्यासितवान् / उपाचिक्शासितवान् - उपाचिख्यासितवती / उपाचिक्शासितवती
क्त
उपाचिख्यासितः / उपाचिक्शासितः - उपाचिख्यासिता / उपाचिक्शासिता
शानच्
उपाचिख्यासमानः / उपाचिक्शासमानः - उपाचिख्यासमाना / उपाचिक्शासमाना
यत्
उपाचिख्यास्यः / उपाचिक्शास्यः - उपाचिख्यास्या / उपाचिक्शास्या
अच्
उपाचिख्यासः / उपाचिक्शासः - उपाचिख्यासा - उपाचिक्शासा
घञ्
उपाचिख्यासः / उपाचिक्शासः
उपाचिख्यासा / उपाचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः