कृदन्तरूपाणि - सु + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचिख्यासनम् / सुचिक्शासनम्
अनीयर्
सुचिख्यासनीयः / सुचिक्शासनीयः - सुचिख्यासनीया / सुचिक्शासनीया
ण्वुल्
सुचिख्यासकः / सुचिक्शासकः - सुचिख्यासिका / सुचिक्शासिका
तुमुँन्
सुचिख्यासितुम् / सुचिक्शासितुम्
तव्य
सुचिख्यासितव्यः / सुचिक्शासितव्यः - सुचिख्यासितव्या / सुचिक्शासितव्या
तृच्
सुचिख्यासिता / सुचिक्शासिता - सुचिख्यासित्री / सुचिक्शासित्री
ल्यप्
सुचिख्यास्य / सुचिक्शास्य
क्तवतुँ
सुचिख्यासितवान् / सुचिक्शासितवान् - सुचिख्यासितवती / सुचिक्शासितवती
क्त
सुचिख्यासितः / सुचिक्शासितः - सुचिख्यासिता / सुचिक्शासिता
शानच्
सुचिख्यासमानः / सुचिक्शासमानः - सुचिख्यासमाना / सुचिक्शासमाना
यत्
सुचिख्यास्यः / सुचिक्शास्यः - सुचिख्यास्या / सुचिक्शास्या
अच्
सुचिख्यासः / सुचिक्शासः - सुचिख्यासा - सुचिक्शासा
घञ्
सुचिख्यासः / सुचिक्शासः
सुचिख्यासा / सुचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः