कृदन्तरूपाणि - सम् + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाचिख्यासनम् / समाचिक्शासनम्
अनीयर्
समाचिख्यासनीयः / समाचिक्शासनीयः - समाचिख्यासनीया / समाचिक्शासनीया
ण्वुल्
समाचिख्यासकः / समाचिक्शासकः - समाचिख्यासिका / समाचिक्शासिका
तुमुँन्
समाचिख्यासितुम् / समाचिक्शासितुम्
तव्य
समाचिख्यासितव्यः / समाचिक्शासितव्यः - समाचिख्यासितव्या / समाचिक्शासितव्या
तृच्
समाचिख्यासिता / समाचिक्शासिता - समाचिख्यासित्री / समाचिक्शासित्री
ल्यप्
समाचिख्यास्य / समाचिक्शास्य
क्तवतुँ
समाचिख्यासितवान् / समाचिक्शासितवान् - समाचिख्यासितवती / समाचिक्शासितवती
क्त
समाचिख्यासितः / समाचिक्शासितः - समाचिख्यासिता / समाचिक्शासिता
शानच्
समाचिख्यासमानः / समाचिक्शासमानः - समाचिख्यासमाना / समाचिक्शासमाना
यत्
समाचिख्यास्यः / समाचिक्शास्यः - समाचिख्यास्या / समाचिक्शास्या
अच्
समाचिख्यासः / समाचिक्शासः - समाचिख्यासा - समाचिक्शासा
घञ्
समाचिख्यासः / समाचिक्शासः
समाचिख्यासा / समाचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः