कृदन्तरूपाणि - उत् + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदाचिख्यासनम् / उदाचिक्शासनम्
अनीयर्
उदाचिख्यासनीयः / उदाचिक्शासनीयः - उदाचिख्यासनीया / उदाचिक्शासनीया
ण्वुल्
उदाचिख्यासकः / उदाचिक्शासकः - उदाचिख्यासिका / उदाचिक्शासिका
तुमुँन्
उदाचिख्यासितुम् / उदाचिक्शासितुम्
तव्य
उदाचिख्यासितव्यः / उदाचिक्शासितव्यः - उदाचिख्यासितव्या / उदाचिक्शासितव्या
तृच्
उदाचिख्यासिता / उदाचिक्शासिता - उदाचिख्यासित्री / उदाचिक्शासित्री
ल्यप्
उदाचिख्यास्य / उदाचिक्शास्य
क्तवतुँ
उदाचिख्यासितवान् / उदाचिक्शासितवान् - उदाचिख्यासितवती / उदाचिक्शासितवती
क्त
उदाचिख्यासितः / उदाचिक्शासितः - उदाचिख्यासिता / उदाचिक्शासिता
शानच्
उदाचिख्यासमानः / उदाचिक्शासमानः - उदाचिख्यासमाना / उदाचिक्शासमाना
यत्
उदाचिख्यास्यः / उदाचिक्शास्यः - उदाचिख्यास्या / उदाचिक्शास्या
अच्
उदाचिख्यासः / उदाचिक्शासः - उदाचिख्यासा - उदाचिक्शासा
घञ्
उदाचिख्यासः / उदाचिक्शासः
उदाचिख्यासा / उदाचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः