कृदन्तरूपाणि - अप + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिख्यासनम् / अपचिक्शासनम्
अनीयर्
अपचिख्यासनीयः / अपचिक्शासनीयः - अपचिख्यासनीया / अपचिक्शासनीया
ण्वुल्
अपचिख्यासकः / अपचिक्शासकः - अपचिख्यासिका / अपचिक्शासिका
तुमुँन्
अपचिख्यासितुम् / अपचिक्शासितुम्
तव्य
अपचिख्यासितव्यः / अपचिक्शासितव्यः - अपचिख्यासितव्या / अपचिक्शासितव्या
तृच्
अपचिख्यासिता / अपचिक्शासिता - अपचिख्यासित्री / अपचिक्शासित्री
ल्यप्
अपचिख्यास्य / अपचिक्शास्य
क्तवतुँ
अपचिख्यासितवान् / अपचिक्शासितवान् - अपचिख्यासितवती / अपचिक्शासितवती
क्त
अपचिख्यासितः / अपचिक्शासितः - अपचिख्यासिता / अपचिक्शासिता
शानच्
अपचिख्यासमानः / अपचिक्शासमानः - अपचिख्यासमाना / अपचिक्शासमाना
यत्
अपचिख्यास्यः / अपचिक्शास्यः - अपचिख्यास्या / अपचिक्शास्या
अच्
अपचिख्यासः / अपचिक्शासः - अपचिख्यासा - अपचिक्शासा
घञ्
अपचिख्यासः / अपचिक्शासः
अपचिख्यासा / अपचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः