कृदन्तरूपाणि - अप + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपख्यापनम् / अपक्शापनम्
अनीयर्
अपख्यापनीयः / अपक्शापनीयः - अपख्यापनीया / अपक्शापनीया
ण्वुल्
अपख्यापकः / अपक्शापकः - अपख्यापिका / अपक्शापिका
तुमुँन्
अपख्यापयितुम् / अपक्शापयितुम्
तव्य
अपख्यापयितव्यः / अपक्शापयितव्यः - अपख्यापयितव्या / अपक्शापयितव्या
तृच्
अपख्यापयिता / अपक्शापयिता - अपख्यापयित्री / अपक्शापयित्री
ल्यप्
अपख्याप्य / अपक्शाप्य
क्तवतुँ
अपख्यापितवान् / अपक्शापितवान् - अपख्यापितवती / अपक्शापितवती
क्त
अपख्यापितः / अपक्शापितः - अपख्यापिता / अपक्शापिता
शतृँ
अपख्यापयन् / अपक्शापयन् - अपख्यापयन्ती / अपक्शापयन्ती
शानच्
अपख्यापयमानः / अपक्शापयमानः - अपख्यापयमाना / अपक्शापयमाना
यत्
अपख्याप्यः / अपक्शाप्यः - अपख्याप्या / अपक्शाप्या
अच्
अपख्यापः / अपक्शापः - अपख्यापा - अपक्शापा
युच्
अपख्यापना / अपक्शापना


सनादि प्रत्ययाः

उपसर्गाः