कृदन्तरूपाणि - सम् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ख्यापनम् / संख्यापनम् / सङ्क्शापनम् / संक्शापनम्
अनीयर्
सङ्ख्यापनीयः / संख्यापनीयः / सङ्क्शापनीयः / संक्शापनीयः - सङ्ख्यापनीया / संख्यापनीया / सङ्क्शापनीया / संक्शापनीया
ण्वुल्
सङ्ख्यापकः / संख्यापकः / सङ्क्शापकः / संक्शापकः - सङ्ख्यापिका / संख्यापिका / सङ्क्शापिका / संक्शापिका
तुमुँन्
सङ्ख्यापयितुम् / संख्यापयितुम् / सङ्क्शापयितुम् / संक्शापयितुम्
तव्य
सङ्ख्यापयितव्यः / संख्यापयितव्यः / सङ्क्शापयितव्यः / संक्शापयितव्यः - सङ्ख्यापयितव्या / संख्यापयितव्या / सङ्क्शापयितव्या / संक्शापयितव्या
तृच्
सङ्ख्यापयिता / संख्यापयिता / सङ्क्शापयिता / संक्शापयिता - सङ्ख्यापयित्री / संख्यापयित्री / सङ्क्शापयित्री / संक्शापयित्री
ल्यप्
सङ्ख्याप्य / संख्याप्य / सङ्क्शाप्य / संक्शाप्य
क्तवतुँ
सङ्ख्यापितवान् / संख्यापितवान् / सङ्क्शापितवान् / संक्शापितवान् - सङ्ख्यापितवती / संख्यापितवती / सङ्क्शापितवती / संक्शापितवती
क्त
सङ्ख्यापितः / संख्यापितः / सङ्क्शापितः / संक्शापितः - सङ्ख्यापिता / संख्यापिता / सङ्क्शापिता / संक्शापिता
शतृँ
सङ्ख्यापयन् / संख्यापयन् / सङ्क्शापयन् / संक्शापयन् - सङ्ख्यापयन्ती / संख्यापयन्ती / सङ्क्शापयन्ती / संक्शापयन्ती
शानच्
सङ्ख्यापयमानः / संख्यापयमानः / सङ्क्शापयमानः / संक्शापयमानः - सङ्ख्यापयमाना / संख्यापयमाना / सङ्क्शापयमाना / संक्शापयमाना
यत्
सङ्ख्याप्यः / संख्याप्यः / सङ्क्शाप्यः / संक्शाप्यः - सङ्ख्याप्या / संख्याप्या / सङ्क्शाप्या / संक्शाप्या
अच्
सङ्ख्यापः / संख्यापः / सङ्क्शापः / संक्शापः - सङ्ख्यापा - संख्यापा - सङ्क्शापा - संक्शापा
युच्
सङ्ख्यापना / संख्यापना / सङ्क्शापना / संक्शापना


सनादि प्रत्ययाः

उपसर्गाः