कृदन्तरूपाणि - अपि + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिख्यापनम् / अपिक्शापनम्
अनीयर्
अपिख्यापनीयः / अपिक्शापनीयः - अपिख्यापनीया / अपिक्शापनीया
ण्वुल्
अपिख्यापकः / अपिक्शापकः - अपिख्यापिका / अपिक्शापिका
तुमुँन्
अपिख्यापयितुम् / अपिक्शापयितुम्
तव्य
अपिख्यापयितव्यः / अपिक्शापयितव्यः - अपिख्यापयितव्या / अपिक्शापयितव्या
तृच्
अपिख्यापयिता / अपिक्शापयिता - अपिख्यापयित्री / अपिक्शापयित्री
ल्यप्
अपिख्याप्य / अपिक्शाप्य
क्तवतुँ
अपिख्यापितवान् / अपिक्शापितवान् - अपिख्यापितवती / अपिक्शापितवती
क्त
अपिख्यापितः / अपिक्शापितः - अपिख्यापिता / अपिक्शापिता
शतृँ
अपिख्यापयन् / अपिक्शापयन् - अपिख्यापयन्ती / अपिक्शापयन्ती
शानच्
अपिख्यापयमानः / अपिक्शापयमानः - अपिख्यापयमाना / अपिक्शापयमाना
यत्
अपिख्याप्यः / अपिक्शाप्यः - अपिख्याप्या / अपिक्शाप्या
अच्
अपिख्यापः / अपिक्शापः - अपिख्यापा - अपिक्शापा
युच्
अपिख्यापना / अपिक्शापना


सनादि प्रत्ययाः

उपसर्गाः