कृदन्तरूपाणि - अति + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिख्यापनम् / अतिक्शापनम्
अनीयर्
अतिख्यापनीयः / अतिक्शापनीयः - अतिख्यापनीया / अतिक्शापनीया
ण्वुल्
अतिख्यापकः / अतिक्शापकः - अतिख्यापिका / अतिक्शापिका
तुमुँन्
अतिख्यापयितुम् / अतिक्शापयितुम्
तव्य
अतिख्यापयितव्यः / अतिक्शापयितव्यः - अतिख्यापयितव्या / अतिक्शापयितव्या
तृच्
अतिख्यापयिता / अतिक्शापयिता - अतिख्यापयित्री / अतिक्शापयित्री
ल्यप्
अतिख्याप्य / अतिक्शाप्य
क्तवतुँ
अतिख्यापितवान् / अतिक्शापितवान् - अतिख्यापितवती / अतिक्शापितवती
क्त
अतिख्यापितः / अतिक्शापितः - अतिख्यापिता / अतिक्शापिता
शतृँ
अतिख्यापयन् / अतिक्शापयन् - अतिख्यापयन्ती / अतिक्शापयन्ती
शानच्
अतिख्यापयमानः / अतिक्शापयमानः - अतिख्यापयमाना / अतिक्शापयमाना
यत्
अतिख्याप्यः / अतिक्शाप्यः - अतिख्याप्या / अतिक्शाप्या
अच्
अतिख्यापः / अतिक्शापः - अतिख्यापा - अतिक्शापा
युच्
अतिख्यापना / अतिक्शापना


सनादि प्रत्ययाः

उपसर्गाः