कृदन्तरूपाणि - आङ् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आख्यापनम् / आक्शापनम्
अनीयर्
आख्यापनीयः / आक्शापनीयः - आख्यापनीया / आक्शापनीया
ण्वुल्
आख्यापकः / आक्शापकः - आख्यापिका / आक्शापिका
तुमुँन्
आख्यापयितुम् / आक्शापयितुम्
तव्य
आख्यापयितव्यः / आक्शापयितव्यः - आख्यापयितव्या / आक्शापयितव्या
तृच्
आख्यापयिता / आक्शापयिता - आख्यापयित्री / आक्शापयित्री
ल्यप्
आख्याप्य / आक्शाप्य
क्तवतुँ
आख्यापितवान् / आक्शापितवान् - आख्यापितवती / आक्शापितवती
क्त
आख्यापितः / आक्शापितः - आख्यापिता / आक्शापिता
शतृँ
आख्यापयन् / आक्शापयन् - आख्यापयन्ती / आक्शापयन्ती
शानच्
आख्यापयमानः / आक्शापयमानः - आख्यापयमाना / आक्शापयमाना
यत्
आख्याप्यः / आक्शाप्यः - आख्याप्या / आक्शाप्या
अच्
आख्यापः / आक्शापः - आख्यापा - आक्शापा
युच्
आख्यापना / आक्शापना


सनादि प्रत्ययाः

उपसर्गाः