कृदन्तरूपाणि - प्रति + आङ् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्याख्यापनम् / प्रत्याक्शापनम्
अनीयर्
प्रत्याख्यापनीयः / प्रत्याक्शापनीयः - प्रत्याख्यापनीया / प्रत्याक्शापनीया
ण्वुल्
प्रत्याख्यापकः / प्रत्याक्शापकः - प्रत्याख्यापिका / प्रत्याक्शापिका
तुमुँन्
प्रत्याख्यापयितुम् / प्रत्याक्शापयितुम्
तव्य
प्रत्याख्यापयितव्यः / प्रत्याक्शापयितव्यः - प्रत्याख्यापयितव्या / प्रत्याक्शापयितव्या
तृच्
प्रत्याख्यापयिता / प्रत्याक्शापयिता - प्रत्याख्यापयित्री / प्रत्याक्शापयित्री
ल्यप्
प्रत्याख्याप्य / प्रत्याक्शाप्य
क्तवतुँ
प्रत्याख्यापितवान् / प्रत्याक्शापितवान् - प्रत्याख्यापितवती / प्रत्याक्शापितवती
क्त
प्रत्याख्यापितः / प्रत्याक्शापितः - प्रत्याख्यापिता / प्रत्याक्शापिता
शतृँ
प्रत्याख्यापयन् / प्रत्याक्शापयन् - प्रत्याख्यापयन्ती / प्रत्याक्शापयन्ती
शानच्
प्रत्याख्यापयमानः / प्रत्याक्शापयमानः - प्रत्याख्यापयमाना / प्रत्याक्शापयमाना
यत्
प्रत्याख्याप्यः / प्रत्याक्शाप्यः - प्रत्याख्याप्या / प्रत्याक्शाप्या
अच्
प्रत्याख्यापः / प्रत्याक्शापः - प्रत्याख्यापा - प्रत्याक्शापा
युच्
प्रत्याख्यापना / प्रत्याक्शापना


सनादि प्रत्ययाः

उपसर्गाः