कृदन्तरूपाणि - वि + आङ् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याख्यापनम् / व्याक्शापनम्
अनीयर्
व्याख्यापनीयः / व्याक्शापनीयः - व्याख्यापनीया / व्याक्शापनीया
ण्वुल्
व्याख्यापकः / व्याक्शापकः - व्याख्यापिका / व्याक्शापिका
तुमुँन्
व्याख्यापयितुम् / व्याक्शापयितुम्
तव्य
व्याख्यापयितव्यः / व्याक्शापयितव्यः - व्याख्यापयितव्या / व्याक्शापयितव्या
तृच्
व्याख्यापयिता / व्याक्शापयिता - व्याख्यापयित्री / व्याक्शापयित्री
ल्यप्
व्याख्याप्य / व्याक्शाप्य
क्तवतुँ
व्याख्यापितवान् / व्याक्शापितवान् - व्याख्यापितवती / व्याक्शापितवती
क्त
व्याख्यापितः / व्याक्शापितः - व्याख्यापिता / व्याक्शापिता
शतृँ
व्याख्यापयन् / व्याक्शापयन् - व्याख्यापयन्ती / व्याक्शापयन्ती
शानच्
व्याख्यापयमानः / व्याक्शापयमानः - व्याख्यापयमाना / व्याक्शापयमाना
यत्
व्याख्याप्यः / व्याक्शाप्यः - व्याख्याप्या / व्याक्शाप्या
अच्
व्याख्यापः / व्याक्शापः - व्याख्यापा - व्याक्शापा
युच्
व्याख्यापना / व्याक्शापना


सनादि प्रत्ययाः

उपसर्गाः