कृदन्तरूपाणि - उप + आङ् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाख्यापनम् / उपाक्शापनम्
अनीयर्
उपाख्यापनीयः / उपाक्शापनीयः - उपाख्यापनीया / उपाक्शापनीया
ण्वुल्
उपाख्यापकः / उपाक्शापकः - उपाख्यापिका / उपाक्शापिका
तुमुँन्
उपाख्यापयितुम् / उपाक्शापयितुम्
तव्य
उपाख्यापयितव्यः / उपाक्शापयितव्यः - उपाख्यापयितव्या / उपाक्शापयितव्या
तृच्
उपाख्यापयिता / उपाक्शापयिता - उपाख्यापयित्री / उपाक्शापयित्री
ल्यप्
उपाख्यापयित्वा / उपाक्शापयित्वा
क्तवतुँ
उपाख्यापितवान् / उपाक्शापितवान् - उपाख्यापितवती / उपाक्शापितवती
क्त
उपाख्यापितः / उपाक्शापितः - उपाख्यापिता / उपाक्शापिता
शतृँ
उपाख्यापयन् / उपाक्शापयन् - उपाख्यापयन्ती / उपाक्शापयन्ती
शानच्
उपाख्यापयमानः / उपाक्शापयमानः - उपाख्यापयमाना / उपाक्शापयमाना
यत्
उपाख्याप्यः / उपाक्शाप्यः - उपाख्याप्या / उपाक्शाप्या
अच्
उपाख्यापः / उपाक्शापः - उपाख्यापा - उपाक्शापा
युच्
उपाख्यापना / उपाक्शापना


सनादि प्रत्ययाः

उपसर्गाः