कृदन्तरूपाणि - अव + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवख्यापनम् / अवक्शापनम्
अनीयर्
अवख्यापनीयः / अवक्शापनीयः - अवख्यापनीया / अवक्शापनीया
ण्वुल्
अवख्यापकः / अवक्शापकः - अवख्यापिका / अवक्शापिका
तुमुँन्
अवख्यापयितुम् / अवक्शापयितुम्
तव्य
अवख्यापयितव्यः / अवक्शापयितव्यः - अवख्यापयितव्या / अवक्शापयितव्या
तृच्
अवख्यापयिता / अवक्शापयिता - अवख्यापयित्री / अवक्शापयित्री
ल्यप्
अवख्याप्य / अवक्शाप्य
क्तवतुँ
अवख्यापितवान् / अवक्शापितवान् - अवख्यापितवती / अवक्शापितवती
क्त
अवख्यापितः / अवक्शापितः - अवख्यापिता / अवक्शापिता
शतृँ
अवख्यापयन् / अवक्शापयन् - अवख्यापयन्ती / अवक्शापयन्ती
शानच्
अवख्यापयमानः / अवक्शापयमानः - अवख्यापयमाना / अवक्शापयमाना
यत्
अवख्याप्यः / अवक्शाप्यः - अवख्याप्या / अवक्शाप्या
अच्
अवख्यापः / अवक्शापः - अवख्यापा - अवक्शापा
युच्
अवख्यापना / अवक्शापना


सनादि प्रत्ययाः

उपसर्गाः