कृदन्तरूपाणि - उप + सम् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसङ्ख्यापनम् / उपसंख्यापनम् / उपसङ्क्शापनम् / उपसंक्शापनम्
अनीयर्
उपसङ्ख्यापनीयः / उपसंख्यापनीयः / उपसङ्क्शापनीयः / उपसंक्शापनीयः - उपसङ्ख्यापनीया / उपसंख्यापनीया / उपसङ्क्शापनीया / उपसंक्शापनीया
ण्वुल्
उपसङ्ख्यापकः / उपसंख्यापकः / उपसङ्क्शापकः / उपसंक्शापकः - उपसङ्ख्यापिका / उपसंख्यापिका / उपसङ्क्शापिका / उपसंक्शापिका
तुमुँन्
उपसङ्ख्यापयितुम् / उपसंख्यापयितुम् / उपसङ्क्शापयितुम् / उपसंक्शापयितुम्
तव्य
उपसङ्ख्यापयितव्यः / उपसंख्यापयितव्यः / उपसङ्क्शापयितव्यः / उपसंक्शापयितव्यः - उपसङ्ख्यापयितव्या / उपसंख्यापयितव्या / उपसङ्क्शापयितव्या / उपसंक्शापयितव्या
तृच्
उपसङ्ख्यापयिता / उपसंख्यापयिता / उपसङ्क्शापयिता / उपसंक्शापयिता - उपसङ्ख्यापयित्री / उपसंख्यापयित्री / उपसङ्क्शापयित्री / उपसंक्शापयित्री
ल्यप्
उपसङ्ख्याप्य / उपसंख्याप्य / उपसङ्क्शाप्य / उपसंक्शाप्य
क्तवतुँ
उपसङ्ख्यापितवान् / उपसंख्यापितवान् / उपसङ्क्शापितवान् / उपसंक्शापितवान् - उपसङ्ख्यापितवती / उपसंख्यापितवती / उपसङ्क्शापितवती / उपसंक्शापितवती
क्त
उपसङ्ख्यापितः / उपसंख्यापितः / उपसङ्क्शापितः / उपसंक्शापितः - उपसङ्ख्यापिता / उपसंख्यापिता / उपसङ्क्शापिता / उपसंक्शापिता
शतृँ
उपसङ्ख्यापयन् / उपसंख्यापयन् / उपसङ्क्शापयन् / उपसंक्शापयन् - उपसङ्ख्यापयन्ती / उपसंख्यापयन्ती / उपसङ्क्शापयन्ती / उपसंक्शापयन्ती
शानच्
उपसङ्ख्यापयमानः / उपसंख्यापयमानः / उपसङ्क्शापयमानः / उपसंक्शापयमानः - उपसङ्ख्यापयमाना / उपसंख्यापयमाना / उपसङ्क्शापयमाना / उपसंक्शापयमाना
यत्
उपसङ्ख्याप्यः / उपसंख्याप्यः / उपसङ्क्शाप्यः / उपसंक्शाप्यः - उपसङ्ख्याप्या / उपसंख्याप्या / उपसङ्क्शाप्या / उपसंक्शाप्या
अच्
उपसङ्ख्यापः / उपसंख्यापः / उपसङ्क्शापः / उपसंक्शापः - उपसङ्ख्यापा - उपसंख्यापा - उपसङ्क्शापा - उपसंक्शापा
युच्
उपसङ्ख्यापना / उपसंख्यापना / उपसङ्क्शापना / उपसंक्शापना


सनादि प्रत्ययाः

उपसर्गाः