कृदन्तरूपाणि - निस् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्ख्यापनम् / निष्क्शापनम्
अनीयर्
निष्ख्यापनीयः / निष्क्शापनीयः - निष्ख्यापनीया / निष्क्शापनीया
ण्वुल्
निष्ख्यापकः / निष्क्शापकः - निष्ख्यापिका / निष्क्शापिका
तुमुँन्
निष्ख्यापयितुम् / निष्क्शापयितुम्
तव्य
निष्ख्यापयितव्यः / निष्क्शापयितव्यः - निष्ख्यापयितव्या / निष्क्शापयितव्या
तृच्
निष्ख्यापयिता / निष्क्शापयिता - निष्ख्यापयित्री / निष्क्शापयित्री
ल्यप्
निष्ख्याप्य / निष्क्शाप्य
क्तवतुँ
निष्ख्यापितवान् / निष्क्शापितवान् - निष्ख्यापितवती / निष्क्शापितवती
क्त
निष्ख्यापितः / निष्क्शापितः - निष्ख्यापिता / निष्क्शापिता
शतृँ
निष्ख्यापयन् / निष्क्शापयन् - निष्ख्यापयन्ती / निष्क्शापयन्ती
शानच्
निष्ख्यापयमानः / निष्क्शापयमानः - निष्ख्यापयमाना / निष्क्शापयमाना
यत्
निष्ख्याप्यः / निष्क्शाप्यः - निष्ख्याप्या / निष्क्शाप्या
अच्
निष्ख्यापः / निष्क्शापः - निष्ख्यापा - निष्क्शापा
युच्
निष्ख्यापना / निष्क्शापना


सनादि प्रत्ययाः

उपसर्गाः