कृदन्तरूपाणि - निस् + चक्ष् + यङ् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाख्यायनम् / निश्चाक्शायनम्
अनीयर्
निश्चाख्यायनीयः / निश्चाक्शायनीयः - निश्चाख्यायनीया / निश्चाक्शायनीया
ण्वुल्
निश्चाख्यायकः / निश्चाक्शायकः - निश्चाख्यायिका / निश्चाक्शायिका
तुमुँन्
निश्चाख्यायितुम् / निश्चाक्शायितुम्
तव्य
निश्चाख्यायितव्यः / निश्चाक्शायितव्यः - निश्चाख्यायितव्या / निश्चाक्शायितव्या
तृच्
निश्चाख्यायिता / निश्चाक्शायिता - निश्चाख्यायित्री / निश्चाक्शायित्री
ल्यप्
निश्चाख्याय्य / निश्चाक्शाय्य
क्तवतुँ
निश्चाख्यायितवान् / निश्चाक्शायितवान् - निश्चाख्यायितवती / निश्चाक्शायितवती
क्त
निश्चाख्यायितः / निश्चाक्शायितः - निश्चाख्यायिता / निश्चाक्शायिता
शानच्
निश्चाख्यायमानः / निश्चाक्शायमानः - निश्चाख्यायमाना / निश्चाक्शायमाना
यत्
निश्चाख्याय्यः / निश्चाक्शाय्यः - निश्चाख्याय्या / निश्चाक्शाय्या
घञ्
निश्चाख्यायः / निश्चाक्शायः
निश्चाख्याया / निश्चाक्शाया


सनादि प्रत्ययाः

उपसर्गाः