कृदन्तरूपाणि - उप + चक्ष् + यङ् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचाख्यायनम् / उपचाक्शायनम्
अनीयर्
उपचाख्यायनीयः / उपचाक्शायनीयः - उपचाख्यायनीया / उपचाक्शायनीया
ण्वुल्
उपचाख्यायकः / उपचाक्शायकः - उपचाख्यायिका / उपचाक्शायिका
तुमुँन्
उपचाख्यायितुम् / उपचाक्शायितुम्
तव्य
उपचाख्यायितव्यः / उपचाक्शायितव्यः - उपचाख्यायितव्या / उपचाक्शायितव्या
तृच्
उपचाख्यायिता / उपचाक्शायिता - उपचाख्यायित्री / उपचाक्शायित्री
ल्यप्
उपचाख्याय्य / उपचाक्शाय्य
क्तवतुँ
उपचाख्यायितवान् / उपचाक्शायितवान् - उपचाख्यायितवती / उपचाक्शायितवती
क्त
उपचाख्यायितः / उपचाक्शायितः - उपचाख्यायिता / उपचाक्शायिता
शानच्
उपचाख्यायमानः / उपचाक्शायमानः - उपचाख्यायमाना / उपचाक्शायमाना
यत्
उपचाख्याय्यः / उपचाक्शाय्यः - उपचाख्याय्या / उपचाक्शाय्या
घञ्
उपचाख्यायः / उपचाक्शायः
उपचाख्याया / उपचाक्शाया


सनादि प्रत्ययाः

उपसर्गाः