कृदन्तरूपाणि - उप + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपख्यानम् / उपक्शानम्
अनीयर्
उपख्यानीयः / उपक्शानीयः - उपख्यानीया / उपक्शानीया
ण्वुल्
उपख्यायकः / उपक्शायकः - उपख्यायिका / उपक्शायिका
तुमुँन्
उपख्यातुम् / उपक्शातुम्
तव्य
उपख्यातव्यः / उपक्शातव्यः - उपख्यातव्या / उपक्शातव्या
तृच्
उपख्याता / उपक्शाता - उपख्यात्री / उपक्शात्री
ल्यप्
उपख्याय / उपक्शाय
क्तवतुँ
उपख्यातवान् / उपक्शातवान् - उपख्यातवती / उपक्शातवती
क्त
उपख्यातः / उपक्शातः - उपख्याता / उपक्शाता
शानच्
उपचक्षाणः - उपचक्षाणा
यत्
उपख्येयः / उपक्शेयः - उपख्येया / उपक्शेया
घञ्
उपख्यायः / उपक्शायः
उपख्यः / उपक्शः - उपख्या / उपक्शा
उपख्या / उपक्शा


सनादि प्रत्ययाः

उपसर्गाः