कृदन्तरूपाणि - निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्ख्यानम् / निष्क्शानम्
अनीयर्
निष्ख्यानीयः / निष्क्शानीयः - निष्ख्यानीया / निष्क्शानीया
ण्वुल्
निष्ख्यायकः / निष्क्शायकः - निष्ख्यायिका / निष्क्शायिका
तुमुँन्
निष्ख्यातुम् / निष्क्शातुम्
तव्य
निष्ख्यातव्यः / निष्क्शातव्यः - निष्ख्यातव्या / निष्क्शातव्या
तृच्
निष्ख्याता / निष्क्शाता - निष्ख्यात्री / निष्क्शात्री
ल्यप्
निष्ख्याय / निष्क्शाय
क्तवतुँ
निष्ख्यातवान् / निष्क्शातवान् - निष्ख्यातवती / निष्क्शातवती
क्त
निष्ख्यातः / निष्क्शातः - निष्ख्याता / निष्क्शाता
शानच्
निश्चक्षाणः - निश्चक्षाणा
यत्
निष्ख्येयः / निष्क्शेयः - निष्ख्येया / निष्क्शेया
घञ्
निष्ख्यायः / निष्क्शायः
निष्ख्यः / निष्क्शः - निष्ख्या / निष्क्शा
निष्ख्या / निष्क्शा


सनादि प्रत्ययाः

उपसर्गाः