कृदन्तरूपाणि - परि + सम् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसङ्ख्यापनम् / परिसंख्यापनम् / परिसङ्क्शापनम् / परिसंक्शापनम्
अनीयर्
परिसङ्ख्यापनीयः / परिसंख्यापनीयः / परिसङ्क्शापनीयः / परिसंक्शापनीयः - परिसङ्ख्यापनीया / परिसंख्यापनीया / परिसङ्क्शापनीया / परिसंक्शापनीया
ण्वुल्
परिसङ्ख्यापकः / परिसंख्यापकः / परिसङ्क्शापकः / परिसंक्शापकः - परिसङ्ख्यापिका / परिसंख्यापिका / परिसङ्क्शापिका / परिसंक्शापिका
तुमुँन्
परिसङ्ख्यापयितुम् / परिसंख्यापयितुम् / परिसङ्क्शापयितुम् / परिसंक्शापयितुम्
तव्य
परिसङ्ख्यापयितव्यः / परिसंख्यापयितव्यः / परिसङ्क्शापयितव्यः / परिसंक्शापयितव्यः - परिसङ्ख्यापयितव्या / परिसंख्यापयितव्या / परिसङ्क्शापयितव्या / परिसंक्शापयितव्या
तृच्
परिसङ्ख्यापयिता / परिसंख्यापयिता / परिसङ्क्शापयिता / परिसंक्शापयिता - परिसङ्ख्यापयित्री / परिसंख्यापयित्री / परिसङ्क्शापयित्री / परिसंक्शापयित्री
ल्यप्
परिसङ्ख्याप्य / परिसंख्याप्य / परिसङ्क्शाप्य / परिसंक्शाप्य
क्तवतुँ
परिसङ्ख्यापितवान् / परिसंख्यापितवान् / परिसङ्क्शापितवान् / परिसंक्शापितवान् - परिसङ्ख्यापितवती / परिसंख्यापितवती / परिसङ्क्शापितवती / परिसंक्शापितवती
क्त
परिसङ्ख्यापितः / परिसंख्यापितः / परिसङ्क्शापितः / परिसंक्शापितः - परिसङ्ख्यापिता / परिसंख्यापिता / परिसङ्क्शापिता / परिसंक्शापिता
शतृँ
परिसङ्ख्यापयन् / परिसंख्यापयन् / परिसङ्क्शापयन् / परिसंक्शापयन् - परिसङ्ख्यापयन्ती / परिसंख्यापयन्ती / परिसङ्क्शापयन्ती / परिसंक्शापयन्ती
शानच्
परिसङ्ख्यापयमानः / परिसंख्यापयमानः / परिसङ्क्शापयमानः / परिसंक्शापयमानः - परिसङ्ख्यापयमाना / परिसंख्यापयमाना / परिसङ्क्शापयमाना / परिसंक्शापयमाना
यत्
परिसङ्ख्याप्यः / परिसंख्याप्यः / परिसङ्क्शाप्यः / परिसंक्शाप्यः - परिसङ्ख्याप्या / परिसंख्याप्या / परिसङ्क्शाप्या / परिसंक्शाप्या
अच्
परिसङ्ख्यापः / परिसंख्यापः / परिसङ्क्शापः / परिसंक्शापः - परिसङ्ख्यापा - परिसंख्यापा - परिसङ्क्शापा - परिसंक्शापा
युच्
परिसङ्ख्यापना / परिसंख्यापना / परिसङ्क्शापना / परिसंक्शापना


सनादि प्रत्ययाः

उपसर्गाः