कृदन्तरूपाणि - परि + सम् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसञ्चिख्यासनम् / परिसंचिख्यासनम् / परिसञ्चिक्शासनम् / परिसंचिक्शासनम्
अनीयर्
परिसञ्चिख्यासनीयः / परिसंचिख्यासनीयः / परिसञ्चिक्शासनीयः / परिसंचिक्शासनीयः - परिसञ्चिख्यासनीया / परिसंचिख्यासनीया / परिसञ्चिक्शासनीया / परिसंचिक्शासनीया
ण्वुल्
परिसञ्चिख्यासकः / परिसंचिख्यासकः / परिसञ्चिक्शासकः / परिसंचिक्शासकः - परिसञ्चिख्यासिका / परिसंचिख्यासिका / परिसञ्चिक्शासिका / परिसंचिक्शासिका
तुमुँन्
परिसञ्चिख्यासितुम् / परिसंचिख्यासितुम् / परिसञ्चिक्शासितुम् / परिसंचिक्शासितुम्
तव्य
परिसञ्चिख्यासितव्यः / परिसंचिख्यासितव्यः / परिसञ्चिक्शासितव्यः / परिसंचिक्शासितव्यः - परिसञ्चिख्यासितव्या / परिसंचिख्यासितव्या / परिसञ्चिक्शासितव्या / परिसंचिक्शासितव्या
तृच्
परिसञ्चिख्यासिता / परिसंचिख्यासिता / परिसञ्चिक्शासिता / परिसंचिक्शासिता - परिसञ्चिख्यासित्री / परिसंचिख्यासित्री / परिसञ्चिक्शासित्री / परिसंचिक्शासित्री
ल्यप्
परिसञ्चिख्यास्य / परिसंचिख्यास्य / परिसञ्चिक्शास्य / परिसंचिक्शास्य
क्तवतुँ
परिसञ्चिख्यासितवान् / परिसंचिख्यासितवान् / परिसञ्चिक्शासितवान् / परिसंचिक्शासितवान् - परिसञ्चिख्यासितवती / परिसंचिख्यासितवती / परिसञ्चिक्शासितवती / परिसंचिक्शासितवती
क्त
परिसञ्चिख्यासितः / परिसंचिख्यासितः / परिसञ्चिक्शासितः / परिसंचिक्शासितः - परिसञ्चिख्यासिता / परिसंचिख्यासिता / परिसञ्चिक्शासिता / परिसंचिक्शासिता
शानच्
परिसञ्चिख्यासमानः / परिसंचिख्यासमानः / परिसञ्चिक्शासमानः / परिसंचिक्शासमानः - परिसञ्चिख्यासमाना / परिसंचिख्यासमाना / परिसञ्चिक्शासमाना / परिसंचिक्शासमाना
यत्
परिसञ्चिख्यास्यः / परिसंचिख्यास्यः / परिसञ्चिक्शास्यः / परिसंचिक्शास्यः - परिसञ्चिख्यास्या / परिसंचिख्यास्या / परिसञ्चिक्शास्या / परिसंचिक्शास्या
अच्
परिसञ्चिख्यासः / परिसंचिख्यासः / परिसञ्चिक्शासः / परिसंचिक्शासः - परिसञ्चिख्यासा - परिसंचिख्यासा - परिसञ्चिक्शासा - परिसंचिक्शासा
घञ्
परिसञ्चिख्यासः / परिसंचिख्यासः / परिसञ्चिक्शासः / परिसंचिक्शासः
परिसञ्चिख्यासा / परिसंचिख्यासा / परिसञ्चिक्शासा / परिसंचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः