कृदन्तरूपाणि - प्रति + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिख्यासनम् / प्रतिचिक्शासनम्
अनीयर्
प्रतिचिख्यासनीयः / प्रतिचिक्शासनीयः - प्रतिचिख्यासनीया / प्रतिचिक्शासनीया
ण्वुल्
प्रतिचिख्यासकः / प्रतिचिक्शासकः - प्रतिचिख्यासिका / प्रतिचिक्शासिका
तुमुँन्
प्रतिचिख्यासितुम् / प्रतिचिक्शासितुम्
तव्य
प्रतिचिख्यासितव्यः / प्रतिचिक्शासितव्यः - प्रतिचिख्यासितव्या / प्रतिचिक्शासितव्या
तृच्
प्रतिचिख्यासिता / प्रतिचिक्शासिता - प्रतिचिख्यासित्री / प्रतिचिक्शासित्री
ल्यप्
प्रतिचिख्यास्य / प्रतिचिक्शास्य
क्तवतुँ
प्रतिचिख्यासितवान् / प्रतिचिक्शासितवान् - प्रतिचिख्यासितवती / प्रतिचिक्शासितवती
क्त
प्रतिचिख्यासितः / प्रतिचिक्शासितः - प्रतिचिख्यासिता / प्रतिचिक्शासिता
शानच्
प्रतिचिख्यासमानः / प्रतिचिक्शासमानः - प्रतिचिख्यासमाना / प्रतिचिक्शासमाना
यत्
प्रतिचिख्यास्यः / प्रतिचिक्शास्यः - प्रतिचिख्यास्या / प्रतिचिक्शास्या
अच्
प्रतिचिख्यासः / प्रतिचिक्शासः - प्रतिचिख्यासा - प्रतिचिक्शासा
घञ्
प्रतिचिख्यासः / प्रतिचिक्शासः
प्रतिचिख्यासा / प्रतिचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः