कृदन्तरूपाणि - वि + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचिख्यासनम् / व्याचिक्शासनम्
अनीयर्
व्याचिख्यासनीयः / व्याचिक्शासनीयः - व्याचिख्यासनीया / व्याचिक्शासनीया
ण्वुल्
व्याचिख्यासकः / व्याचिक्शासकः - व्याचिख्यासिका / व्याचिक्शासिका
तुमुँन्
व्याचिख्यासितुम् / व्याचिक्शासितुम्
तव्य
व्याचिख्यासितव्यः / व्याचिक्शासितव्यः - व्याचिख्यासितव्या / व्याचिक्शासितव्या
तृच्
व्याचिख्यासिता / व्याचिक्शासिता - व्याचिख्यासित्री / व्याचिक्शासित्री
ल्यप्
व्याचिख्यास्य / व्याचिक्शास्य
क्तवतुँ
व्याचिख्यासितवान् / व्याचिक्शासितवान् - व्याचिख्यासितवती / व्याचिक्शासितवती
क्त
व्याचिख्यासितः / व्याचिक्शासितः - व्याचिख्यासिता / व्याचिक्शासिता
शानच्
व्याचिख्यासमानः / व्याचिक्शासमानः - व्याचिख्यासमाना / व्याचिक्शासमाना
यत्
व्याचिख्यास्यः / व्याचिक्शास्यः - व्याचिख्यास्या / व्याचिक्शास्या
अच्
व्याचिख्यासः / व्याचिक्शासः - व्याचिख्यासा - व्याचिक्शासा
घञ्
व्याचिख्यासः / व्याचिक्शासः
व्याचिख्यासा / व्याचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः