कृदन्तरूपाणि - वि + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याख्यानम् / व्याक्शानम्
अनीयर्
व्याख्यानीयः / व्याक्शानीयः - व्याख्यानीया / व्याक्शानीया
ण्वुल्
व्याख्यायकः / व्याक्शायकः - व्याख्यायिका / व्याक्शायिका
तुमुँन्
व्याख्यातुम् / व्याक्शातुम्
तव्य
व्याख्यातव्यः / व्याक्शातव्यः - व्याख्यातव्या / व्याक्शातव्या
तृच्
व्याख्याता / व्याक्शाता - व्याख्यात्री / व्याक्शात्री
ल्यप्
व्याख्याय / व्याक्शाय
क्तवतुँ
व्याख्यातवान् / व्याक्शातवान् - व्याख्यातवती / व्याक्शातवती
क्त
व्याख्यातः / व्याक्शातः - व्याख्याता / व्याक्शाता
शानच्
व्याचक्षाणः - व्याचक्षाणा
यत्
व्याख्येयः / व्याक्शेयः - व्याख्येया / व्याक्शेया
घञ्
व्याख्यायः / व्याक्शायः
व्याख्यः / व्याक्शः - व्याख्या / व्याक्शा
व्याख्या / व्याक्शा


सनादि प्रत्ययाः

उपसर्गाः