कृदन्तरूपाणि - अति + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिख्यासनम् / अतिचिक्शासनम्
अनीयर्
अतिचिख्यासनीयः / अतिचिक्शासनीयः - अतिचिख्यासनीया / अतिचिक्शासनीया
ण्वुल्
अतिचिख्यासकः / अतिचिक्शासकः - अतिचिख्यासिका / अतिचिक्शासिका
तुमुँन्
अतिचिख्यासितुम् / अतिचिक्शासितुम्
तव्य
अतिचिख्यासितव्यः / अतिचिक्शासितव्यः - अतिचिख्यासितव्या / अतिचिक्शासितव्या
तृच्
अतिचिख्यासिता / अतिचिक्शासिता - अतिचिख्यासित्री / अतिचिक्शासित्री
ल्यप्
अतिचिख्यास्य / अतिचिक्शास्य
क्तवतुँ
अतिचिख्यासितवान् / अतिचिक्शासितवान् - अतिचिख्यासितवती / अतिचिक्शासितवती
क्त
अतिचिख्यासितः / अतिचिक्शासितः - अतिचिख्यासिता / अतिचिक्शासिता
शानच्
अतिचिख्यासमानः / अतिचिक्शासमानः - अतिचिख्यासमाना / अतिचिक्शासमाना
यत्
अतिचिख्यास्यः / अतिचिक्शास्यः - अतिचिख्यास्या / अतिचिक्शास्या
अच्
अतिचिख्यासः / अतिचिक्शासः - अतिचिख्यासा - अतिचिक्शासा
घञ्
अतिचिख्यासः / अतिचिक्शासः
अतिचिख्यासा / अतिचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः