कृदन्तरूपाणि - अति + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिख्यानम् / अतिक्शानम्
अनीयर्
अतिख्यानीयः / अतिक्शानीयः - अतिख्यानीया / अतिक्शानीया
ण्वुल्
अतिख्यायकः / अतिक्शायकः - अतिख्यायिका / अतिक्शायिका
तुमुँन्
अतिख्यातुम् / अतिक्शातुम्
तव्य
अतिख्यातव्यः / अतिक्शातव्यः - अतिख्यातव्या / अतिक्शातव्या
तृच्
अतिख्याता / अतिक्शाता - अतिख्यात्री / अतिक्शात्री
ल्यप्
अतिख्याय / अतिक्शाय
क्तवतुँ
अतिख्यातवान् / अतिक्शातवान् - अतिख्यातवती / अतिक्शातवती
क्त
अतिख्यातः / अतिक्शातः - अतिख्याता / अतिक्शाता
शानच्
अतिचक्षाणः - अतिचक्षाणा
यत्
अतिख्येयः / अतिक्शेयः - अतिख्येया / अतिक्शेया
घञ्
अतिख्यायः / अतिक्शायः
अतिख्यः / अतिक्शः - अतिख्या / अतिक्शा
अतिख्या / अतिक्शा


सनादि प्रत्ययाः

उपसर्गाः