कृदन्तरूपाणि - सु + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुख्यानम् / सुक्शानम्
अनीयर्
सुख्यानीयः / सुक्शानीयः - सुख्यानीया / सुक्शानीया
ण्वुल्
सुख्यायकः / सुक्शायकः - सुख्यायिका / सुक्शायिका
तुमुँन्
सुख्यातुम् / सुक्शातुम्
तव्य
सुख्यातव्यः / सुक्शातव्यः - सुख्यातव्या / सुक्शातव्या
तृच्
सुख्याता / सुक्शाता - सुख्यात्री / सुक्शात्री
ल्यप्
सुख्याय / सुक्शाय
क्तवतुँ
सुख्यातवान् / सुक्शातवान् - सुख्यातवती / सुक्शातवती
क्त
सुख्यातः / सुक्शातः - सुख्याता / सुक्शाता
शानच्
सुचक्षाणः - सुचक्षाणा
यत्
सुख्येयः / सुक्शेयः - सुख्येया / सुक्शेया
घञ्
सुख्यायः / सुक्शायः
सुख्यः / सुक्शः - सुख्या / सुक्शा
सुख्या / सुक्शा


सनादि प्रत्ययाः

उपसर्गाः