कृदन्तरूपाणि - आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आख्यानम् / आक्शानम्
अनीयर्
आख्यानीयः / आक्शानीयः - आख्यानीया / आक्शानीया
ण्वुल्
आख्यायकः / आक्शायकः - आख्यायिका / आक्शायिका
तुमुँन्
आख्यातुम् / आक्शातुम्
तव्य
आख्यातव्यः / आक्शातव्यः - आख्यातव्या / आक्शातव्या
तृच्
आख्याता / आक्शाता - आख्यात्री / आक्शात्री
ल्यप्
आख्याय / आक्शाय
क्तवतुँ
आख्यातवान् / आक्शातवान् - आख्यातवती / आक्शातवती
क्त
आख्यातः / आक्शातः - आख्याता / आक्शाता
शानच्
आचक्षाणः - आचक्षाणा
यत्
आख्येयः / आक्शेयः - आख्येया / आक्शेया
घञ्
आख्यायः / आक्शायः
आख्यः / आक्शः - आख्या / आक्शा
आख्या / आक्शा


सनादि प्रत्ययाः

उपसर्गाः