कृदन्तरूपाणि - अपि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिख्यानम् / अपिक्शानम्
अनीयर्
अपिख्यानीयः / अपिक्शानीयः - अपिख्यानीया / अपिक्शानीया
ण्वुल्
अपिख्यायकः / अपिक्शायकः - अपिख्यायिका / अपिक्शायिका
तुमुँन्
अपिख्यातुम् / अपिक्शातुम्
तव्य
अपिख्यातव्यः / अपिक्शातव्यः - अपिख्यातव्या / अपिक्शातव्या
तृच्
अपिख्याता / अपिक्शाता - अपिख्यात्री / अपिक्शात्री
ल्यप्
अपिख्याय / अपिक्शाय
क्तवतुँ
अपिख्यातवान् / अपिक्शातवान् - अपिख्यातवती / अपिक्शातवती
क्त
अपिख्यातः / अपिक्शातः - अपिख्याता / अपिक्शाता
शानच्
अपिचक्षाणः - अपिचक्षाणा
यत्
अपिख्येयः / अपिक्शेयः - अपिख्येया / अपिक्शेया
घञ्
अपिख्यायः / अपिक्शायः
अपिख्यः / अपिक्शः - अपिख्या / अपिक्शा
अपिख्या / अपिक्शा


सनादि प्रत्ययाः

उपसर्गाः