कृदन्तरूपाणि - नि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निख्यानम् / निक्शानम्
अनीयर्
निख्यानीयः / निक्शानीयः - निख्यानीया / निक्शानीया
ण्वुल्
निख्यायकः / निक्शायकः - निख्यायिका / निक्शायिका
तुमुँन्
निख्यातुम् / निक्शातुम्
तव्य
निख्यातव्यः / निक्शातव्यः - निख्यातव्या / निक्शातव्या
तृच्
निख्याता / निक्शाता - निख्यात्री / निक्शात्री
ल्यप्
निख्याय / निक्शाय
क्तवतुँ
निख्यातवान् / निक्शातवान् - निख्यातवती / निक्शातवती
क्त
निख्यातः / निक्शातः - निख्याता / निक्शाता
शानच्
निचक्षाणः - निचक्षाणा
यत्
निख्येयः / निक्शेयः - निख्येया / निक्शेया
घञ्
निख्यायः / निक्शायः
निख्यः / निक्शः - निख्या / निक्शा
निख्या / निक्शा


सनादि प्रत्ययाः

उपसर्गाः