कृदन्तरूपाणि - प्र + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रख्याणम् / प्रक्शानम्
अनीयर्
प्रख्याणीयः / प्रक्शानीयः - प्रख्याणीया / प्रक्शानीया
ण्वुल्
प्रख्यायकः / प्रक्शायकः - प्रख्यायिका / प्रक्शायिका
तुमुँन्
प्रख्यातुम् / प्रक्शातुम्
तव्य
प्रख्यातव्यः / प्रक्शातव्यः - प्रख्यातव्या / प्रक्शातव्या
तृच्
प्रख्याता / प्रक्शाता - प्रख्यात्री / प्रक्शात्री
ल्यप्
प्रख्याय / प्रक्शाय
क्तवतुँ
प्रख्यातवान् / प्रक्शातवान् - प्रख्यातवती / प्रक्शातवती
क्त
प्रख्यातः / प्रक्शातः - प्रख्याता / प्रक्शाता
शानच्
प्रचक्षाणः - प्रचक्षाणा
यत्
प्रख्येयः / प्रक्शेयः - प्रख्येया / प्रक्शेया
घञ्
प्रख्यायः / प्रक्शायः
प्रख्यः / प्रक्शः - प्रख्या / प्रक्शा
प्रख्या / प्रक्शा


सनादि प्रत्ययाः

उपसर्गाः