कृदन्तरूपाणि - प्रति + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्याख्यानम् / प्रत्याक्शानम्
अनीयर्
प्रत्याख्यानीयः / प्रत्याक्शानीयः - प्रत्याख्यानीया / प्रत्याक्शानीया
ण्वुल्
प्रत्याख्यायकः / प्रत्याक्शायकः - प्रत्याख्यायिका / प्रत्याक्शायिका
तुमुँन्
प्रत्याख्यातुम् / प्रत्याक्शातुम्
तव्य
प्रत्याख्यातव्यः / प्रत्याक्शातव्यः - प्रत्याख्यातव्या / प्रत्याक्शातव्या
तृच्
प्रत्याख्याता / प्रत्याक्शाता - प्रत्याख्यात्री / प्रत्याक्शात्री
ल्यप्
प्रत्याख्याय / प्रत्याक्शाय
क्तवतुँ
प्रत्याख्यातवान् / प्रत्याक्शातवान् - प्रत्याख्यातवती / प्रत्याक्शातवती
क्त
प्रत्याख्यातः / प्रत्याक्शातः - प्रत्याख्याता / प्रत्याक्शाता
शानच्
प्रत्याचक्षाणः - प्रत्याचक्षाणा
यत्
प्रत्याख्येयः / प्रत्याक्शेयः - प्रत्याख्येया / प्रत्याक्शेया
घञ्
प्रत्याख्यायः / प्रत्याक्शायः
प्रत्याख्यः / प्रत्याक्शः - प्रत्याख्या / प्रत्याक्शा
प्रत्याख्या / प्रत्याक्शा


सनादि प्रत्ययाः

उपसर्गाः