कृदन्तरूपाणि - दुर् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्ख्यानम् / दुष्क्शानम्
अनीयर्
दुष्ख्यानीयः / दुष्क्शानीयः - दुष्ख्यानीया / दुष्क्शानीया
ण्वुल्
दुष्ख्यायकः / दुष्क्शायकः - दुष्ख्यायिका / दुष्क्शायिका
तुमुँन्
दुष्ख्यातुम् / दुष्क्शातुम्
तव्य
दुष्ख्यातव्यः / दुष्क्शातव्यः - दुष्ख्यातव्या / दुष्क्शातव्या
तृच्
दुष्ख्याता / दुष्क्शाता - दुष्ख्यात्री / दुष्क्शात्री
ल्यप्
दुष्ख्याय / दुष्क्शाय
क्तवतुँ
दुष्ख्यातवान् / दुष्क्शातवान् - दुष्ख्यातवती / दुष्क्शातवती
क्त
दुष्ख्यातः / दुष्क्शातः - दुष्ख्याता / दुष्क्शाता
शानच्
दुश्चक्षाणः - दुश्चक्षाणा
यत्
दुष्ख्येयः / दुष्क्शेयः - दुष्ख्येया / दुष्क्शेया
घञ्
दुष्ख्यायः / दुष्क्शायः
दुष्ख्यः / दुष्क्शः - दुष्ख्या / दुष्क्शा
दुष्ख्या / दुष्क्शा


सनादि प्रत्ययाः

उपसर्गाः