कृदन्तरूपाणि - सम् + प्र + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रख्याणम् / संप्रख्याणम् / सम्प्रक्शानम् / संप्रक्शानम्
अनीयर्
सम्प्रख्याणीयः / संप्रख्याणीयः / सम्प्रक्शानीयः / संप्रक्शानीयः - सम्प्रख्याणीया / संप्रख्याणीया / सम्प्रक्शानीया / संप्रक्शानीया
ण्वुल्
सम्प्रख्यायकः / संप्रख्यायकः / सम्प्रक्शायकः / संप्रक्शायकः - सम्प्रख्यायिका / संप्रख्यायिका / सम्प्रक्शायिका / संप्रक्शायिका
तुमुँन्
सम्प्रख्यातुम् / संप्रख्यातुम् / सम्प्रक्शातुम् / संप्रक्शातुम्
तव्य
सम्प्रख्यातव्यः / संप्रख्यातव्यः / सम्प्रक्शातव्यः / संप्रक्शातव्यः - सम्प्रख्यातव्या / संप्रख्यातव्या / सम्प्रक्शातव्या / संप्रक्शातव्या
तृच्
सम्प्रख्याता / संप्रख्याता / सम्प्रक्शाता / संप्रक्शाता - सम्प्रख्यात्री / संप्रख्यात्री / सम्प्रक्शात्री / संप्रक्शात्री
ल्यप्
सम्प्रख्याय / संप्रख्याय / सम्प्रक्शाय / संप्रक्शाय
क्तवतुँ
सम्प्रख्यातवान् / संप्रख्यातवान् / सम्प्रक्शातवान् / संप्रक्शातवान् - सम्प्रख्यातवती / संप्रख्यातवती / सम्प्रक्शातवती / संप्रक्शातवती
क्त
सम्प्रख्यातः / संप्रख्यातः / सम्प्रक्शातः / संप्रक्शातः - सम्प्रख्याता / संप्रख्याता / सम्प्रक्शाता / संप्रक्शाता
शानच्
सम्प्रचक्षाणः / संप्रचक्षाणः - सम्प्रचक्षाणा / संप्रचक्षाणा
यत्
सम्प्रख्येयः / संप्रख्येयः / सम्प्रक्शेयः / संप्रक्शेयः - सम्प्रख्येया / संप्रख्येया / सम्प्रक्शेया / संप्रक्शेया
घञ्
सम्प्रख्यायः / संप्रख्यायः / सम्प्रक्शायः / संप्रक्शायः
सम्प्रख्यः / संप्रख्यः / सम्प्रक्शः / संप्रक्शः - सम्प्रख्या / संप्रख्या / सम्प्रक्शा / संप्रक्शा
सम्प्रख्या / संप्रख्या / सम्प्रक्शा / संप्रक्शा


सनादि प्रत्ययाः

उपसर्गाः