कृदन्तरूपाणि - प्र + सम् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसङ्ख्यानम् / प्रसंख्यानम् / प्रसङ्क्शानम् / प्रसंक्शानम्
अनीयर्
प्रसङ्ख्यानीयः / प्रसंख्यानीयः / प्रसङ्क्शानीयः / प्रसंक्शानीयः - प्रसङ्ख्यानीया / प्रसंख्यानीया / प्रसङ्क्शानीया / प्रसंक्शानीया
ण्वुल्
प्रसङ्ख्यायकः / प्रसंख्यायकः / प्रसङ्क्शायकः / प्रसंक्शायकः - प्रसङ्ख्यायिका / प्रसंख्यायिका / प्रसङ्क्शायिका / प्रसंक्शायिका
तुमुँन्
प्रसङ्ख्यातुम् / प्रसंख्यातुम् / प्रसङ्क्शातुम् / प्रसंक्शातुम्
तव्य
प्रसङ्ख्यातव्यः / प्रसंख्यातव्यः / प्रसङ्क्शातव्यः / प्रसंक्शातव्यः - प्रसङ्ख्यातव्या / प्रसंख्यातव्या / प्रसङ्क्शातव्या / प्रसंक्शातव्या
तृच्
प्रसङ्ख्याता / प्रसंख्याता / प्रसङ्क्शाता / प्रसंक्शाता - प्रसङ्ख्यात्री / प्रसंख्यात्री / प्रसङ्क्शात्री / प्रसंक्शात्री
ल्यप्
प्रसङ्ख्याय / प्रसंख्याय / प्रसङ्क्शाय / प्रसंक्शाय
क्तवतुँ
प्रसङ्ख्यातवान् / प्रसंख्यातवान् / प्रसङ्क्शातवान् / प्रसंक्शातवान् - प्रसङ्ख्यातवती / प्रसंख्यातवती / प्रसङ्क्शातवती / प्रसंक्शातवती
क्त
प्रसङ्ख्यातः / प्रसंख्यातः / प्रसङ्क्शातः / प्रसंक्शातः - प्रसङ्ख्याता / प्रसंख्याता / प्रसङ्क्शाता / प्रसंक्शाता
शानच्
प्रसञ्चक्षाणः / प्रसंचक्षाणः - प्रसञ्चक्षाणा / प्रसंचक्षाणा
ण्यत्
प्रसञ्चक्ष्यः / प्रसंचक्ष्यः - प्रसञ्चक्ष्या / प्रसंचक्ष्या
घञ्
प्रसङ्ख्यायः / प्रसंख्यायः / प्रसङ्क्शायः / प्रसंक्शायः
प्रसङ्ख्यः / प्रसंख्यः / प्रसङ्क्शः / प्रसंक्शः - प्रसङ्ख्या / प्रसंख्या / प्रसङ्क्शा / प्रसंक्शा
प्रसङ्ख्या / प्रसंख्या / प्रसङ्क्शा / प्रसंक्शा


सनादि प्रत्ययाः

उपसर्गाः