कृदन्तरूपाणि - अधि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिख्यानम् / अधिक्शानम्
अनीयर्
अधिख्यानीयः / अधिक्शानीयः - अधिख्यानीया / अधिक्शानीया
ण्वुल्
अधिख्यायकः / अधिक्शायकः - अधिख्यायिका / अधिक्शायिका
तुमुँन्
अधिख्यातुम् / अधिक्शातुम्
तव्य
अधिख्यातव्यः / अधिक्शातव्यः - अधिख्यातव्या / अधिक्शातव्या
तृच्
अधिख्याता / अधिक्शाता - अधिख्यात्री / अधिक्शात्री
ल्यप्
अधिख्याय / अधिक्शाय
क्तवतुँ
अधिख्यातवान् / अधिक्शातवान् - अधिख्यातवती / अधिक्शातवती
क्त
अधिख्यातः / अधिक्शातः - अधिख्याता / अधिक्शाता
शानच्
अधिचक्षाणः - अधिचक्षाणा
यत्
अधिख्येयः / अधिक्शेयः - अधिख्येया / अधिक्शेया
घञ्
अधिख्यायः / अधिक्शायः
अधिख्यः / अधिक्शः - अधिख्या / अधिक्शा
अधिख्या / अधिक्शा


सनादि प्रत्ययाः

उपसर्गाः