कृदन्तरूपाणि - वि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचिख्यासनम् / विचिक्शासनम्
अनीयर्
विचिख्यासनीयः / विचिक्शासनीयः - विचिख्यासनीया / विचिक्शासनीया
ण्वुल्
विचिख्यासकः / विचिक्शासकः - विचिख्यासिका / विचिक्शासिका
तुमुँन्
विचिख्यासितुम् / विचिक्शासितुम्
तव्य
विचिख्यासितव्यः / विचिक्शासितव्यः - विचिख्यासितव्या / विचिक्शासितव्या
तृच्
विचिख्यासिता / विचिक्शासिता - विचिख्यासित्री / विचिक्शासित्री
ल्यप्
विचिख्यास्य / विचिक्शास्य
क्तवतुँ
विचिख्यासितवान् / विचिक्शासितवान् - विचिख्यासितवती / विचिक्शासितवती
क्त
विचिख्यासितः / विचिक्शासितः - विचिख्यासिता / विचिक्शासिता
शानच्
विचिख्यासमानः / विचिक्शासमानः - विचिख्यासमाना / विचिक्शासमाना
यत्
विचिख्यास्यः / विचिक्शास्यः - विचिख्यास्या / विचिक्शास्या
अच्
विचिख्यासः / विचिक्शासः - विचिख्यासा - विचिक्शासा
घञ्
विचिख्यासः / विचिक्शासः
विचिख्यासा / विचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः