कृदन्तरूपाणि - अभि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिख्यासनम् / अभिचिक्शासनम्
अनीयर्
अभिचिख्यासनीयः / अभिचिक्शासनीयः - अभिचिख्यासनीया / अभिचिक्शासनीया
ण्वुल्
अभिचिख्यासकः / अभिचिक्शासकः - अभिचिख्यासिका / अभिचिक्शासिका
तुमुँन्
अभिचिख्यासितुम् / अभिचिक्शासितुम्
तव्य
अभिचिख्यासितव्यः / अभिचिक्शासितव्यः - अभिचिख्यासितव्या / अभिचिक्शासितव्या
तृच्
अभिचिख्यासिता / अभिचिक्शासिता - अभिचिख्यासित्री / अभिचिक्शासित्री
ल्यप्
अभिचिख्यास्य / अभिचिक्शास्य
क्तवतुँ
अभिचिख्यासितवान् / अभिचिक्शासितवान् - अभिचिख्यासितवती / अभिचिक्शासितवती
क्त
अभिचिख्यासितः / अभिचिक्शासितः - अभिचिख्यासिता / अभिचिक्शासिता
शानच्
अभिचिख्यासमानः / अभिचिक्शासमानः - अभिचिख्यासमाना / अभिचिक्शासमाना
यत्
अभिचिख्यास्यः / अभिचिक्शास्यः - अभिचिख्यास्या / अभिचिक्शास्या
अच्
अभिचिख्यासः / अभिचिक्शासः - अभिचिख्यासा - अभिचिक्शासा
घञ्
अभिचिख्यासः / अभिचिक्शासः
अभिचिख्यासा / अभिचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः