कृदन्तरूपाणि - प्रति + वि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविचिख्यासनम् / प्रतिविचिक्शासनम्
अनीयर्
प्रतिविचिख्यासनीयः / प्रतिविचिक्शासनीयः - प्रतिविचिख्यासनीया / प्रतिविचिक्शासनीया
ण्वुल्
प्रतिविचिख्यासकः / प्रतिविचिक्शासकः - प्रतिविचिख्यासिका / प्रतिविचिक्शासिका
तुमुँन्
प्रतिविचिख्यासितुम् / प्रतिविचिक्शासितुम्
तव्य
प्रतिविचिख्यासितव्यः / प्रतिविचिक्शासितव्यः - प्रतिविचिख्यासितव्या / प्रतिविचिक्शासितव्या
तृच्
प्रतिविचिख्यासिता / प्रतिविचिक्शासिता - प्रतिविचिख्यासित्री / प्रतिविचिक्शासित्री
ल्यप्
प्रतिविचिख्यास्य / प्रतिविचिक्शास्य
क्तवतुँ
प्रतिविचिख्यासितवान् / प्रतिविचिक्शासितवान् - प्रतिविचिख्यासितवती / प्रतिविचिक्शासितवती
क्त
प्रतिविचिख्यासितः / प्रतिविचिक्शासितः - प्रतिविचिख्यासिता / प्रतिविचिक्शासिता
शानच्
प्रतिविचिख्यासमानः / प्रतिविचिक्शासमानः - प्रतिविचिख्यासमाना / प्रतिविचिक्शासमाना
यत्
प्रतिविचिख्यास्यः / प्रतिविचिक्शास्यः - प्रतिविचिख्यास्या / प्रतिविचिक्शास्या
अच्
प्रतिविचिख्यासः / प्रतिविचिक्शासः - प्रतिविचिख्यासा - प्रतिविचिक्शासा
घञ्
प्रतिविचिख्यासः / प्रतिविचिक्शासः
प्रतिविचिख्यासा / प्रतिविचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः