कृदन्तरूपाणि - सम् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिख्यासनम् / संचिख्यासनम् / सञ्चिक्शासनम् / संचिक्शासनम्
अनीयर्
सञ्चिख्यासनीयः / संचिख्यासनीयः / सञ्चिक्शासनीयः / संचिक्शासनीयः - सञ्चिख्यासनीया / संचिख्यासनीया / सञ्चिक्शासनीया / संचिक्शासनीया
ण्वुल्
सञ्चिख्यासकः / संचिख्यासकः / सञ्चिक्शासकः / संचिक्शासकः - सञ्चिख्यासिका / संचिख्यासिका / सञ्चिक्शासिका / संचिक्शासिका
तुमुँन्
सञ्चिख्यासितुम् / संचिख्यासितुम् / सञ्चिक्शासितुम् / संचिक्शासितुम्
तव्य
सञ्चिख्यासितव्यः / संचिख्यासितव्यः / सञ्चिक्शासितव्यः / संचिक्शासितव्यः - सञ्चिख्यासितव्या / संचिख्यासितव्या / सञ्चिक्शासितव्या / संचिक्शासितव्या
तृच्
सञ्चिख्यासिता / संचिख्यासिता / सञ्चिक्शासिता / संचिक्शासिता - सञ्चिख्यासित्री / संचिख्यासित्री / सञ्चिक्शासित्री / संचिक्शासित्री
ल्यप्
सञ्चिख्यास्य / संचिख्यास्य / सञ्चिक्शास्य / संचिक्शास्य
क्तवतुँ
सञ्चिख्यासितवान् / संचिख्यासितवान् / सञ्चिक्शासितवान् / संचिक्शासितवान् - सञ्चिख्यासितवती / संचिख्यासितवती / सञ्चिक्शासितवती / संचिक्शासितवती
क्त
सञ्चिख्यासितः / संचिख्यासितः / सञ्चिक्शासितः / संचिक्शासितः - सञ्चिख्यासिता / संचिख्यासिता / सञ्चिक्शासिता / संचिक्शासिता
शानच्
सञ्चिख्यासमानः / संचिख्यासमानः / सञ्चिक्शासमानः / संचिक्शासमानः - सञ्चिख्यासमाना / संचिख्यासमाना / सञ्चिक्शासमाना / संचिक्शासमाना
यत्
सञ्चिख्यास्यः / संचिख्यास्यः / सञ्चिक्शास्यः / संचिक्शास्यः - सञ्चिख्यास्या / संचिख्यास्या / सञ्चिक्शास्या / संचिक्शास्या
अच्
सञ्चिख्यासः / संचिख्यासः / सञ्चिक्शासः / संचिक्शासः - सञ्चिख्यासा - संचिख्यासा - सञ्चिक्शासा - संचिक्शासा
घञ्
सञ्चिख्यासः / संचिख्यासः / सञ्चिक्शासः / संचिक्शासः
सञ्चिख्यासा / संचिख्यासा / सञ्चिक्शासा / संचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः