कृदन्तरूपाणि - अव + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिख्यासनम् / अवचिक्शासनम्
अनीयर्
अवचिख्यासनीयः / अवचिक्शासनीयः - अवचिख्यासनीया / अवचिक्शासनीया
ण्वुल्
अवचिख्यासकः / अवचिक्शासकः - अवचिख्यासिका / अवचिक्शासिका
तुमुँन्
अवचिख्यासितुम् / अवचिक्शासितुम्
तव्य
अवचिख्यासितव्यः / अवचिक्शासितव्यः - अवचिख्यासितव्या / अवचिक्शासितव्या
तृच्
अवचिख्यासिता / अवचिक्शासिता - अवचिख्यासित्री / अवचिक्शासित्री
ल्यप्
अवचिख्यास्य / अवचिक्शास्य
क्तवतुँ
अवचिख्यासितवान् / अवचिक्शासितवान् - अवचिख्यासितवती / अवचिक्शासितवती
क्त
अवचिख्यासितः / अवचिक्शासितः - अवचिख्यासिता / अवचिक्शासिता
शानच्
अवचिख्यासमानः / अवचिक्शासमानः - अवचिख्यासमाना / अवचिक्शासमाना
यत्
अवचिख्यास्यः / अवचिक्शास्यः - अवचिख्यास्या / अवचिक्शास्या
अच्
अवचिख्यासः / अवचिक्शासः - अवचिख्यासा - अवचिक्शासा
घञ्
अवचिख्यासः / अवचिक्शासः
अवचिख्यासा / अवचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः