कृदन्तरूपाणि - प्र + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिख्यासनम् / प्रचिक्शासनम्
अनीयर्
प्रचिख्यासनीयः / प्रचिक्शासनीयः - प्रचिख्यासनीया / प्रचिक्शासनीया
ण्वुल्
प्रचिख्यासकः / प्रचिक्शासकः - प्रचिख्यासिका / प्रचिक्शासिका
तुमुँन्
प्रचिख्यासितुम् / प्रचिक्शासितुम्
तव्य
प्रचिख्यासितव्यः / प्रचिक्शासितव्यः - प्रचिख्यासितव्या / प्रचिक्शासितव्या
तृच्
प्रचिख्यासिता / प्रचिक्शासिता - प्रचिख्यासित्री / प्रचिक्शासित्री
ल्यप्
प्रचिख्यास्य / प्रचिक्शास्य
क्तवतुँ
प्रचिख्यासितवान् / प्रचिक्शासितवान् - प्रचिख्यासितवती / प्रचिक्शासितवती
क्त
प्रचिख्यासितः / प्रचिक्शासितः - प्रचिख्यासिता / प्रचिक्शासिता
शानच्
प्रचिख्यासमानः / प्रचिक्शासमानः - प्रचिख्यासमाना / प्रचिक्शासमाना
यत्
प्रचिख्यास्यः / प्रचिक्शास्यः - प्रचिख्यास्या / प्रचिक्शास्या
अच्
प्रचिख्यासः / प्रचिक्शासः - प्रचिख्यासा - प्रचिक्शासा
घञ्
प्रचिख्यासः / प्रचिक्शासः
प्रचिख्यासा / प्रचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः