कृदन्तरूपाणि - उप + सम् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसञ्चिख्यासनम् / उपसंचिख्यासनम् / उपसञ्चिक्शासनम् / उपसंचिक्शासनम्
अनीयर्
उपसञ्चिख्यासनीयः / उपसंचिख्यासनीयः / उपसञ्चिक्शासनीयः / उपसंचिक्शासनीयः - उपसञ्चिख्यासनीया / उपसंचिख्यासनीया / उपसञ्चिक्शासनीया / उपसंचिक्शासनीया
ण्वुल्
उपसञ्चिख्यासकः / उपसंचिख्यासकः / उपसञ्चिक्शासकः / उपसंचिक्शासकः - उपसञ्चिख्यासिका / उपसंचिख्यासिका / उपसञ्चिक्शासिका / उपसंचिक्शासिका
तुमुँन्
उपसञ्चिख्यासितुम् / उपसंचिख्यासितुम् / उपसञ्चिक्शासितुम् / उपसंचिक्शासितुम्
तव्य
उपसञ्चिख्यासितव्यः / उपसंचिख्यासितव्यः / उपसञ्चिक्शासितव्यः / उपसंचिक्शासितव्यः - उपसञ्चिख्यासितव्या / उपसंचिख्यासितव्या / उपसञ्चिक्शासितव्या / उपसंचिक्शासितव्या
तृच्
उपसञ्चिख्यासिता / उपसंचिख्यासिता / उपसञ्चिक्शासिता / उपसंचिक्शासिता - उपसञ्चिख्यासित्री / उपसंचिख्यासित्री / उपसञ्चिक्शासित्री / उपसंचिक्शासित्री
ल्यप्
उपसञ्चिख्यास्य / उपसंचिख्यास्य / उपसञ्चिक्शास्य / उपसंचिक्शास्य
क्तवतुँ
उपसञ्चिख्यासितवान् / उपसंचिख्यासितवान् / उपसञ्चिक्शासितवान् / उपसंचिक्शासितवान् - उपसञ्चिख्यासितवती / उपसंचिख्यासितवती / उपसञ्चिक्शासितवती / उपसंचिक्शासितवती
क्त
उपसञ्चिख्यासितः / उपसंचिख्यासितः / उपसञ्चिक्शासितः / उपसंचिक्शासितः - उपसञ्चिख्यासिता / उपसंचिख्यासिता / उपसञ्चिक्शासिता / उपसंचिक्शासिता
शानच्
उपसञ्चिख्यासमानः / उपसंचिख्यासमानः / उपसञ्चिक्शासमानः / उपसंचिक्शासमानः - उपसञ्चिख्यासमाना / उपसंचिख्यासमाना / उपसञ्चिक्शासमाना / उपसंचिक्शासमाना
यत्
उपसञ्चिख्यास्यः / उपसंचिख्यास्यः / उपसञ्चिक्शास्यः / उपसंचिक्शास्यः - उपसञ्चिख्यास्या / उपसंचिख्यास्या / उपसञ्चिक्शास्या / उपसंचिक्शास्या
अच्
उपसञ्चिख्यासः / उपसंचिख्यासः / उपसञ्चिक्शासः / उपसंचिक्शासः - उपसञ्चिख्यासा - उपसंचिख्यासा - उपसञ्चिक्शासा - उपसंचिक्शासा
घञ्
उपसञ्चिख्यासः / उपसंचिख्यासः / उपसञ्चिक्शासः / उपसंचिक्शासः
उपसञ्चिख्यासा / उपसंचिख्यासा / उपसञ्चिक्शासा / उपसंचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः