कृदन्तरूपाणि - चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ख्यापनम् / क्शापनम्
अनीयर्
ख्यापनीयः / क्शापनीयः - ख्यापनीया / क्शापनीया
ण्वुल्
ख्यापकः / क्शापकः - ख्यापिका / क्शापिका
तुमुँन्
ख्यापयितुम् / क्शापयितुम्
तव्य
ख्यापयितव्यः / क्शापयितव्यः - ख्यापयितव्या / क्शापयितव्या
तृच्
ख्यापयिता / क्शापयिता - ख्यापयित्री / क्शापयित्री
क्त्वा
ख्यापयित्वा / क्शापयित्वा
क्तवतुँ
ख्यापितवान् / क्शापितवान् - ख्यापितवती / क्शापितवती
क्त
ख्यापितः / क्शापितः - ख्यापिता / क्शापिता
शतृँ
ख्यापयन् / क्शापयन् - ख्यापयन्ती / क्शापयन्ती
शानच्
ख्यापयमानः / क्शापयमानः - ख्यापयमाना / क्शापयमाना
यत्
ख्याप्यः / क्शाप्यः - ख्याप्या / क्शाप्या
अच्
ख्यापः / क्शापः - ख्यापा - क्शापा
युच्
ख्यापना / क्शापना


सनादि प्रत्ययाः

उपसर्गाः