कृदन्तरूपाणि - अनु + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुख्यापनम् / अनुक्शापनम्
अनीयर्
अनुख्यापनीयः / अनुक्शापनीयः - अनुख्यापनीया / अनुक्शापनीया
ण्वुल्
अनुख्यापकः / अनुक्शापकः - अनुख्यापिका / अनुक्शापिका
तुमुँन्
अनुख्यापयितुम् / अनुक्शापयितुम्
तव्य
अनुख्यापयितव्यः / अनुक्शापयितव्यः - अनुख्यापयितव्या / अनुक्शापयितव्या
तृच्
अनुख्यापयिता / अनुक्शापयिता - अनुख्यापयित्री / अनुक्शापयित्री
ल्यप्
अनुख्याप्य / अनुक्शाप्य
क्तवतुँ
अनुख्यापितवान् / अनुक्शापितवान् - अनुख्यापितवती / अनुक्शापितवती
क्त
अनुख्यापितः / अनुक्शापितः - अनुख्यापिता / अनुक्शापिता
शतृँ
अनुख्यापयन् / अनुक्शापयन् - अनुख्यापयन्ती / अनुक्शापयन्ती
शानच्
अनुख्यापयमानः / अनुक्शापयमानः - अनुख्यापयमाना / अनुक्शापयमाना
यत्
अनुख्याप्यः / अनुक्शाप्यः - अनुख्याप्या / अनुक्शाप्या
अच्
अनुख्यापः / अनुक्शापः - अनुख्यापा - अनुक्शापा
युच्
अनुख्यापना / अनुक्शापना


सनादि प्रत्ययाः

उपसर्गाः