कृदन्तरूपाणि - अभि + आङ् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याख्यापनम् / अभ्याक्शापनम्
अनीयर्
अभ्याख्यापनीयः / अभ्याक्शापनीयः - अभ्याख्यापनीया / अभ्याक्शापनीया
ण्वुल्
अभ्याख्यापकः / अभ्याक्शापकः - अभ्याख्यापिका / अभ्याक्शापिका
तुमुँन्
अभ्याख्यापयितुम् / अभ्याक्शापयितुम्
तव्य
अभ्याख्यापयितव्यः / अभ्याक्शापयितव्यः - अभ्याख्यापयितव्या / अभ्याक्शापयितव्या
तृच्
अभ्याख्यापयिता / अभ्याक्शापयिता - अभ्याख्यापयित्री / अभ्याक्शापयित्री
ल्यप्
अभ्याख्याप्य / अभ्याक्शाप्य
क्तवतुँ
अभ्याख्यापितवान् / अभ्याक्शापितवान् - अभ्याख्यापितवती / अभ्याक्शापितवती
क्त
अभ्याख्यापितः / अभ्याक्शापितः - अभ्याख्यापिता / अभ्याक्शापिता
शतृँ
अभ्याख्यापयन् / अभ्याक्शापयन् - अभ्याख्यापयन्ती / अभ्याक्शापयन्ती
शानच्
अभ्याख्यापयमानः / अभ्याक्शापयमानः - अभ्याख्यापयमाना / अभ्याक्शापयमाना
यत्
अभ्याख्याप्यः / अभ्याक्शाप्यः - अभ्याख्याप्या / अभ्याक्शाप्या
अच्
अभ्याख्यापः / अभ्याक्शापः - अभ्याख्यापा - अभ्याक्शापा
युच्
अभ्याख्यापना / अभ्याक्शापना


सनादि प्रत्ययाः

उपसर्गाः