कृदन्तरूपाणि - परा + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराख्यापणम् / पराख्यापनम् / पराक्शापनम्
अनीयर्
पराख्यापणीयः / पराख्यापनीयः / पराक्शापनीयः - पराख्यापणीया / पराख्यापनीया / पराक्शापनीया
ण्वुल्
पराख्यापकः / पराक्शापकः - पराख्यापिका / पराक्शापिका
तुमुँन्
पराख्यापयितुम् / पराक्शापयितुम्
तव्य
पराख्यापयितव्यः / पराक्शापयितव्यः - पराख्यापयितव्या / पराक्शापयितव्या
तृच्
पराख्यापयिता / पराक्शापयिता - पराख्यापयित्री / पराक्शापयित्री
ल्यप्
पराख्याप्य / पराक्शाप्य
क्तवतुँ
पराख्यापितवान् / पराक्शापितवान् - पराख्यापितवती / पराक्शापितवती
क्त
पराख्यापितः / पराक्शापितः - पराख्यापिता / पराक्शापिता
शतृँ
पराख्यापयन् / पराक्शापयन् - पराख्यापयन्ती / पराक्शापयन्ती
शानच्
पराख्यापयमाणः / पराख्यापयमानः / पराक्शापयमानः - पराख्यापयमाणा / पराख्यापयमाना / पराक्शापयमाना
यत्
पराख्याप्यः / पराक्शाप्यः - पराख्याप्या / पराक्शाप्या
अच्
पराख्यापः / पराक्शापः - पराख्यापा - पराक्शापा
युच्
पराख्यापणा / पराख्यापना / पराक्शापना


सनादि प्रत्ययाः

उपसर्गाः