ग्रामणि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रामणि
ग्रामणिनी
ग्रामणीनि
सम्बोधन
ग्रामणे / ग्रामणि
ग्रामणिनी
ग्रामणीनि
द्वितीया
ग्रामणि
ग्रामणिनी
ग्रामणीनि
तृतीया
ग्रामण्या / ग्रामणिना
ग्रामणिभ्याम्
ग्रामणिभिः
चतुर्थी
ग्रामण्ये / ग्रामणिने
ग्रामणिभ्याम्
ग्रामणिभ्यः
पञ्चमी
ग्रामण्यः / ग्रामणिनः
ग्रामणिभ्याम्
ग्रामणिभ्यः
षष्ठी
ग्रामण्यः / ग्रामणिनः
ग्रामण्योः / ग्रामणिनोः
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी
ग्रामणी / ग्रामणिनि
ग्रामण्योः / ग्रामणिनोः
ग्रामणिषु
 
एक
द्वि
बहु
प्रथमा
ग्रामणि
ग्रामणिनी
ग्रामणीनि
सम्बोधन
ग्रामणे / ग्रामणि
ग्रामणिनी
ग्रामणीनि
द्वितीया
ग्रामणि
ग्रामणिनी
ग्रामणीनि
तृतीया
ग्रामण्या / ग्रामणिना
ग्रामणिभ्याम्
ग्रामणिभिः
चतुर्थी
ग्रामण्ये / ग्रामणिने
ग्रामणिभ्याम्
ग्रामणिभ्यः
पञ्चमी
ग्रामण्यः / ग्रामणिनः
ग्रामणिभ्याम्
ग्रामणिभ्यः
षष्ठी
ग्रामण्यः / ग्रामणिनः
ग्रामण्योः / ग्रामणिनोः
ग्रामण्याम् / ग्रामणीनाम्
सप्तमी
ग्रामणी / ग्रामणिनि
ग्रामण्योः / ग्रामणिनोः
ग्रामणिषु