अज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु
 
एक
द्वि
बहु
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु


अन्याः